दुर्गा माँ की स्तुति – देव्यपराधक्षमापन स्तोत्रम् Durga Maa Ki Stuti , Devyaparadhkshmapan Stotram

न  मन्त्रं  नो  यन्त्रं  तदपि च न जाने स्तुतिमहो: न चाह्वानं ध्यानं तदपि च न जाने  स्तुतिकथा । न  जाने  मुद्रास्ते  तदपि च  न  जाने  विलपनं  परं  जाने  मातस्त्वदनुसरणं   क्लेशहरणम्   ।।१ ।। हे मात: ! मैं तुम्हारा मन्त्र , यन्त्र , स्तुति , आवाहन , ध्यान स्तुतिकथा , मुद्रा तथा विलाप कुछ भी … Continue reading दुर्गा माँ की स्तुति – देव्यपराधक्षमापन स्तोत्रम् Durga Maa Ki Stuti , Devyaparadhkshmapan Stotram